Table of Contents

<<6-1-212 —- 6-1-214>>

6-1-213 यतो ऽनावः

प्रथमावृत्तिः

TBD.

काशिका

निष्था च द्व्यजनात् 6-1-205। इत्यतो द्व्यज्ग्रहणम् अनुवर्तते। यत् प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति न चेन् नौशब्दात् परो भवति। अचो यत् 3-1-97) च इयम्। जेयम्। शरीरावयवाद् यत् (*5,1.6 कण्ठ्यम्। ओष्ठ्यम्। तस्वरितम् 6-1-185 इत्यस्य अपवादः। अनावः इति किम्? नाव्यम्। द्व्यचः इत्येव, चिकीर्ष्यम्। ललाट्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.