Table of Contents

<<2-4-38 —- 2-4-40>>

2-4-39 बहुलं छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये बहुलम् अदो घस्ल्\उ0325 आदेशो भवति। घस्तां नूनम्। सग्धिश्च मे। न च भवति। आत्तामद्य मद्यतो मेद उद्भृतम्। अन्यतरस्य अंग्रहणम् एव कस्मान् न क्रियते तदेव उत्तरार्थम् अपि भविष्यति? कार्यान्तरार्थं बहुलग्रहणम्। घस्ताम् इत्यत्र उपधालोपो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.