Table of Contents

<<2-4-37 —- 2-4-39>>

2-4-38 घञपोश् च

प्रथमावृत्तिः

TBD.

काशिका

घञि अपि च परतः अदो घस्ल्\उ0325 आदेशो भवति। घासः। प्रघसः। उपसर्गे ऽदः 3-3-59 इत्यप्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1544 व्यद्यते विशेषेण भक्ष्यते इति विघसः = वै\उfffदादेबशिष्टमन्नम्। घासश्चतुष्पदां भक्ष्यम्। `शष्पं बालतृणं घासः'इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.