Table of Contents

<<2-3-46 —- 2-3-48>>

2-3-47 सम्बोधने च

प्रथमावृत्तिः

TBD.

काशिका

आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनम् आरभ्यते। सम्बोधने च प्रथमा विभक्तिर् भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

892 प्रथमा स्यात्. हे राम. इति प्रथमा.

बालमनोरमा

526 संबोधने च। इहेति। संबोधनेऽधिके गम्येऽपि प्रथमा स्यादित्यर्थः। संबोधमभिमुखीकृत्य ज्ञापनम्। हे रामेति। `मां पाही'ति शेषः। इह रामं प्रति मद्रक्षणं ज्ञाप्यम्। नच `हे राजन्सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि संबोधने प्रथमा स्यादिति वाच्यं, सम्यग्बोधनमेव हि संबोधनं, समित्युपसर्गबलात्। श्रोतरि विसिष्य राजत्वादिना ज्ञाते सत्येव तं प्रति कश्चिदर्थौ ज्ञापयितुं शक्यः, नान्यथा। ततश्च संबोधनविभक्तिरियमनुवाद्यविषयैवेति लभ्यते। न तु विधेयविषया। तथाच सार्वभौमत्वस्य विधेयस्य इदानीमसिद्धत्वेन अनुवाद्यत्वाऽभावान्न सार्वभौमशब्दात्संबोधनविभक्तिरिति मञ्जूषायां विस्तरः। [इति प्रथमा]।

तत्त्वबोधिनी

473 सम्बोधने च। मात्रग्रहणात्तत्प्रत्याख्यानपक्षेऽपि प्रातिपदिकार्थे एव प्रथमेति नियमाद्वा सम्बोधनाधिक्येऽप्राप्तावस्यारम्भः। इह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्यं, क्रिया प्रति विशेषणम्। तथा च `व्रजानि देवदत्त'इत्यादौ `एकत्ङ् वाक्य'मिति वाक्यत्वे सिद्धे `आमन्त्रतस्य चे'ति निघातो भवति, क्रियां प्रत्यविशेषणत्वे तु भिन्नवाक्यत्वान्नैतत्सिद्धेत्, `समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः'इति वार्तिकात्। तथा चोक्तं—`संबोधनपद'यच्च तत् क्रियाया विशेषणम्। व्रजानि देवदत्तेति निघातोऽत्र तथा सति' इति। एवं च `राम मां पाही'ति वाक्यस्य रामसम्बन्धिसम्वोधनविषयो मत्कर्तृकं रक्षणमर्थः। `व्रजानि देवदत्ते त्यत्र तु देवदत्तसम्बन्धिसंबोधनविषयो मत्कर्तृकं गमनमर्थः। इति प्रथमा।

Satishji's सूत्र-सूचिः

TBD.