Table of Contents

<<2-3-2 —- 2-3-4>>

2-3-3 तृतीया च होश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इति वर्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते। चशब्दात् सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर् भवति, द्वितीया च। यवाग्वा ऽग्निहोत्रं जुहोति। यवागूम् अग्निहोत्रं जुहोति। छन्दसि इति किम्? यवागूम् अग्निहोत्रं जुहोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.