Table of Contents

<<2-3-1 —- 2-3-3>>

2-3-2 कर्मणि द्वितीया

प्रथमावृत्तिः

TBD.

काशिका

द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः। कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति। कटं करोति। ग्रामं गच्छति। उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु। द्वितीया आम्रेडितान्तेषु ततो ऽन्यत्र अपि दृश्यते। उभयतो ग्रामम्। सर्वतो ग्रामम्। धिग् देवदत्तम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो ग्रामम्। अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते। अभितो ग्रामम्। परितो ग्रामम्। समया ग्रामम्। निकाषा ग्रामम्। हा देवदत्तम्। बुभुक्षितं न प्रति भाति किञ्चित्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

894 अनुक्ते कर्मणि द्वितीया स्यात्. हरिं भजति. अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते. लक्ष्म्या सेवितः..

बालमनोरमा

529 कर्मणि द्वितीया। `अनभिहिते' इत्यनुवृत्तं व्याचष्टे–अनुक्ते इति। हरिं भजतीति। तुष्ट\उfffद्नुकूलपरिचरणात्मकव्यापारो भजेरर्थः। पूजादिव्यापारेण हरि #ं तोषयतीत्यर्थः। कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म। हरिनिष्ठतुष्ट\उfffद्नुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः। `बावप्रधानमाख्यात'मिति निरुक्तकारयास्कवचनात्। क्रियाप्रधानं तिङन्तमिति तदर्थः। एवं च हरिनिष्ठतुष्ट\उfffद्नुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसंमतो नादर्तव्य इति मञ्जूषादौ प्रपञ्चितम्। अबिहिते त्विति। `हरिः सेवय्ते' इत्यादा'विति शेषः। प्रथमैवेति। तद्विधावनभिहिताधिकाराऽभावात् `अबिहिते प्रथमे'ति वार्तिकाच्चाति भावः। अत्र भाष्ये `कटं करोति भीष्ममुदारं दर्शनीयं शोभन'मित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्य `तिङ्कृत्तद्धितसमासैरबिधान'मिति परिगणितम्। तत्र `प्रायेणे'त्यध्याह्मत्याह– अभिधानं चेति। `समासै'रित्यनन्तरं `विवक्षित'मिति शेषः। तिङिति। अविभक्तिकनिर्देशोऽयं तिङभिधानप्रधर्शनाय। हरिः सेव्यत इति। `लः कर्मणी'ति कर्मणि' लकारः। `भावकर्मणोः' इत्यात्मनेपदम्। तिङन्तेनाऽभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः। हरिं भजतीति वाक्यार्थः। कर्तृकर्मलकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः। कृदिति। तिङितिवदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय। लक्ष्म्या सेवित इति। `हरि'रिति शेषः। भूते कर्मणि क्तः , कर्तरि तृतीया। लक्ष्मीनिष्ठपरिचरणजनिततुष्ट\उfffदाश्रयो हरिरिति बोधः। सत्त्वप्रधानानि नामानीति यास्कस्मृतिमनुरुध्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यक बोधस्यैव सर्वसंमतत्वात्। अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया। तद्धितेति। अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय। शत्य #इति। पटादिरिति शेषः। `शताच्च ठन्यतावशते' इति यत्प्रत्ययस्तद्धितः। अत्र कर्मणस्तद्धितेनोक्तत्वान्न द्वितीया। समासेति। अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय। प्राप्तानन्द इति। देवदत्तादिरिति शेषः। `गत्यर्थाकर्मके'त्यादिना प्राप्तेति कर्तरि क्तः। अन्यपदार्थस्य कर्मणो बहुव्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः। आनन्दकर्तृकप्राप्तिकर्मीभूत इति बोधः। `प्रायेणे'त्यस्य फलं दर्शयति-क्वचिदिति। `विषवृक्षो।?पी'ति `असाम्प्रत'मित्यत्रान्वेति। `संबध्र्ये'त्यत्र `छेत्तु'मित्यत्र चान्वये द्वितीयापत्तेः। तत्रत्वर्थाद्विषवृक्षमिति गम्यते। न सांप्रतमिति विग्रहे नञ्तत्पुरुषः। युज्यत इत्यर्थ इति। युजिर्योगे कर्मणि लकारः। औचित्या न युज्यते। औचित्ययुक्तो न भवतीति यावत्। `युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः। अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः। वस्तुतस्तु `छेत्तु'मिति तुमुन्नत्र दुर्लभः। `कृष्णं द्रष्टुं याती'त्यत्रेव क्रियार्थक्रियोपपदत्वाऽभावेन `तुमुन्ण्बुलौ क्रियायां क्रियार्थाया'मित्यस्याऽप्रवृत्तेः। `शकधृषे'त्यादिनापि तुमुन्न, शकादियोगाऽभावात्। किंतु `इच्छार्थेषु' इत्यनुवृत्तौ `समानकर्तृकेषुतुमुन्', इति तुमुन्। अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः। यथा `इच्छति भोक्तु'मित्यादि। एवंच तुमुनः साधुत्वाय इष्यत इत्यध्याहार्यम्। विषवृक्षोऽपि संबध्र्य छेत्तुमिष्यत इति यत्तदसांप्रतम्=आयुक्तमित्यर्थः। एवं चात्रापि तिङाभिहितत्वादेव द्वितीयानिवारणात्तिङ्कृद्धितसमासैरभिधानमिति परिगणनवार्तिके `प्रायेणे'त्यध्याहारो विफल इति शब्देन्दुशेखरे स्थितम्। पक्वमोदनं भुङ्क्त इत्यत्र तु पचिभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती। तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामनभिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाष्ये स्पष्टम्। ननु यथा `बहुपटु'रित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात्कल्पबादयो न भवन्ति तथा `क्रियते कट' इत्यादावपि तिङादिभिरुक्तत्वाद्द्वितीयादयो न भविष्यन्ति, `उक्तार्थानामप्रयोगः' इति न्यायात्। किंच `कटं करोती'त्यादौ सावकाशा द्वितीया `कृतः कटः' इत्यादौ न भवत्येव, अनवकाशया प्रथमया बाधात्। नच वृक्षः प्लक्ष इत्यादिः प्रथमाया अवकाश इति वाच्यं, तत्र गम्यमस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अस्तु वा तत्र प्रथमाया अवकाशः, तथाप्युभयोः सावकाशत्वे परत्वात्प्रथमैव स्यात्। एवं चानभिहीताधिकारो व्यर्थ इति चेत्, मैवम्-`कर्मणि द्विताये'त्यादीनां `द्व्येकयोर्द्विवचनैकवचने' `बहुषु बहुवचन'मित्यनयोश्चएकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते। तत्र `अनभिहिते'इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थः स्यात्। `अनभिहिते'इत्यभावे तु कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्येव पर्यवस्येत्। तथा सति `कृतः कट' इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्ततया द्वितीयैकवचनं दुर्वारं स्यात्। न च प्रथमाया निरवकाशत्वं शङ्क्यं, नीलमिदं नतु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽस्तिक्रियाया अनावश्यकत्वेन तत्र प्रथमायाः सावकाशत्वात्। नापि तत्र परत्वात्प्रथमैव भविष्यतीति वाच्यं, `कर्तव्यः कटः' इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात्। एवं च संख्या विभक्त्यर्थ' इत्याश्रीयते, तदा कारकस्य क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः। एकत्वादिसङ्ख्याबोधश्च प्रातिपदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति। अतः `अनभिहिते' इति नारब्धव्यमिति भाष्यकैयटकौस्तुभादिषु स्पष्टम्। अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः।

तत्त्वबोधिनी

476 हरिं भजतीति। भजनक्रियया हरौ प्रीतेरुत्पादात्प्रीतिविशिष्टतया कियाव्याप्यत्वेन हरिः कर्म, तद्विशिष्टं भजनं वाक्यार्थः। हरिनिष्ठप्रीत्यनुकूल एकद्वदत्तादिनिष्ठो वर्तमानो व्यापार इति निष्?ष्टोऽर्थः। `हरिः सेव्यत'इत्यत्राप्येवमेव, `क्रियाप्रधानमाख्यातम्'इति सिद्धान्तात्। धातूपस्थिता क्रिया तिङ्र्थं प्रति विशेष्या, न तु कृदर्थं प्रतीव विशेषणमिति हि तस्यार्थः। अतएव `पाचको व्रजती'तिवत्पचति व्रजतीति नैकं वाक्यम्। पाककर्तृकर्तृकं गमनं हि `पाचको व्रजतो'त्यस्यापर्थः। एककर्तृका पचिक्रिया, एक कर्तृका गमिक्रियेति पचतिव्रजत्योः पृथगेवाऽर्थः। एवं च प्रथमान्तविशेष्यको बोध इति नैयायिकोद्धोषो भाष्याद्यनुसारिभिर्नादर्तव्यः। तन्मते हि पाककर्ता व्रजनानुकूलकृतिमानिति `पाचको व्रजती'त्यस्यार्थः। पचतिव्रजत्योस्तु पाकानुकूला कृतिव्र्रजतीत्यर्थ इत्येवं रूपेण वाक्यार्थपर्यवसानात्, तस्य च भाष्यादिग्रन्थविरोधात्। किञ्च हरिं भजति देवदत्तः, हरि सेव्यते देवदत्तेनेत्यत्र चैकरूप एव शाब्दबोध इत्युक्तम्। नैयायिकानां मते तु भिद्यत एव, `हरिनिष्ठप्रीत्यनुकूलकृत्याश्रयो देवदत्तः' `देवदत्तनिष्ठकृतिजन्यप्रीत्याश्रयो हरि'रित्युभयत्र भेदेन वाक्यार्थपर्यवसानात्। तस्मात्प्रथमान्तविशेष्यकबोधोभाष्याद्यनुसारिभिर्नादत्र्तव्य एव। यास्कोऽप्याह—- `भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि'इति। `पश्य मृगो धावती'त्यादौ तु भृगकर्तृकं गमनं दृशिक्रियैव। उक्तं च—`सुबन्तं हि यथाऽनेकं, तिङ्न्तस्य विशेषणम्। तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्'इति। न च लौकिकप्रयोगेषु तिङन्तस्य कतिङन्तविशेषणत्वं दुर्लभमिति मन्तव्यम्। `पुरीमवस्कन्द लुनीहि नन्दनम्'इति माघश्लोकस्य पुर्यवस्कन्दननन्दनलवनादिरूपा अस्वास्थ्यक्रियेत्यर्थ इति `समुच्चयेऽन्यतरस्याम्'इति सूत्रे मूले स्फुटीभविष्यमाणत्वात्। एवं च `पचति– भवती'त्यस्य पचिक्रिया भवतीत्यर्थो भाष्यमते बोध्य इति दिक। अभिहिते त्विति। नन्वेवं `पक्वमोदनं भुङ्क्ते'इत्यत्रापि द्वितीया न स्यादिति चेत्। मैवम्। इह हि पाचेभुजिनिरूपिते द्वे कर्मत्वशक्ती, तत्र प्रधानभूतभुजिक्रियानिरूपितामनभिहितां शक्तिमादाय द्वितीयत्पत्तेः। अतएव `आसने आस्ते'इत्यत्र सप्तमी सङ्गच्छते। ल्युटाऽधिकरणत्वस्योक्तत्वेऽपि तिङन्तोपस्थाप्यक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वात्। शत्य इति। `शताच्च ठन्यताशते'इति यत्। प्राप्तानन्द इति। इह `गत्यर्थाकर्मके'ति कर्तरि क्तः। आनन्दकर्तृकप्राप्तिकर्मीभूतैत्यर्थः। यदुक्तं `प्रायेण'ति तस्य फलमाह– क्वचिन्निपातेनेति। विषवृक्ष इति। `संवध्र्ये'त्यत्र `छेत्तुमित्यत्र चार्थद्विषवृक्षमिति गम्यत इत् ध्येयम्। युज्यत इत्यर्थ इति। एतेन निपातानां द्योतकत्वमेवेति नियमो नास्तीति ध्वनितम्। तथा युक्तम्। तथेत्युक्ते कथं युक्तमिति जिज्ञासायामाह–।

Satishji's सूत्र-सूचिः

TBD.