Table of Contents

<<2-3-19 —- 2-3-21>>

2-3-20 येन अङ्गविकारः

प्रथमावृत्तिः

TBD.

काशिका

अङ्गशब्दो ऽत्र अङ्गसमुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते। येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस् तृतीया विभक्तिर् भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुन्ठः। अवयवधर्मेण समुदयो व्यपदिश्यते। अङ्गविकारः इति किम्? अक्षि काणमस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

557 येनाङ्गविकारः। अङ्गान्यस्य सन्तीत्यङ्गं=शरीरम्। अर्शाअद्यच्। तस्य विकार इति विग्रहः। येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते। नह्रविकृतेन अङ्गेन अङ्गिनो विकारः संभवति। तदाह–येनाङ्गेनेत्यादिना। अक्ष्णा काण इति। काणशब्दः काणत्ववति वर्तते। संबन्धस्तृतीयार्थः। स च काणत्वेऽन्वेति। तदाह–अक्षिसंबन्धीति। संबन्धश्च विकारप्रयुक्तत्वरूपः। अक्षिविकारप्रयुक्तकाणत्ववानिति यावत्। यद्यपि एकमक्षि विकलं काणमित्युच्यते, तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारो निरूढः। द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः।

तत्त्वबोधिनी

502 येनाङ्गेति। येनेति सर्वनाम्ना प्रकृत्यर्थभूतोऽवयव एव गृह्रते, संनिधानात्। स चाऽर्थद्विकृत एव। न ह्रविकृतेनावयवेन शरीरस्य विकारः संभवति, तदेतदाह–येनाङ्गेन विकृतेनेति। अङ्गिन इति। सूत्रेऽङ्गशब्दोऽर्शाअद्यजन्त इति भावः।

Satishji's सूत्र-सूचिः

TBD.