Table of Contents

<<2-2-15 —- 2-2-17>>

2-2-16 कर्तरि च

प्रथमावृत्तिः

TBD.

काशिका

कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम्। अकः खल्वपि ओदनस्य भोजकः। सक्तूनां पायकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

701 कर्तरि च। कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति। तदाह–कर्तरि षष्ठ\उfffदा इति। अकेनेति। `तृजकाभ्यां कर्तरी'त्यतस्तदनुवृत्तेरिति भावः। भवतः शायिकेति। `स्त्रियां क्ति'न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप्। `कर्तृकर्मणो'रिति कर्तरि षष्ठी। अत्र अकस्य कत्र्रर्थकत्वाऽभावात् `तृजकाभ्या'मित्यस्य न प्राप्तिः। ननु पूर्वसूत्रे `तृजकाभ्या'मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति। तद्योगे इति। तृचः कर्तरि विहितत्वेन `रुआष्टां कृष्ण' इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठ\उfffदा एवाऽप्रसक्त्या तत्समासनिषेधस्य `शशश्रृङ्गेण कण्डूयनं न कर्तव्य'मितिवदसंभवपराहतत्वादित्यर्थः।

तत्त्वबोधिनी

623 नेह तृजिति। न चोत्तरार्थत्वं शङ्क्यम्। तृच्क्रीडाजीविकयोर्नास्तीति जयादित्येनोक्तत्वादिति भावः। व्वामनस्तु–`अके जीविकार्थे' इत्यत्र `अतके' इति किम्?। `रमणीयकते'ति प्रत्युदाहरञ्जीविकायां तृचमिच्छति।

Satishji's सूत्र-सूचिः

TBD.