Table of Contents

<<2-1-70 —- 2-1-72>>

2-1-71 चतुष्पादो गर्भिण्या

प्रथमावृत्तिः

TBD.

काशिका

चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजागर्भिणी। चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत् कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी। चतुष्पादः इति किम्? ब्राह्मणी गर्भिणी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

743 चतुष्पादो गर्भिण्या। `जातिग्रहणं कर्तव्य'मिति वार्तिकमभिप्रेत्याह– चुत्ष्पाज्जातीति। गोगर्भिणीति। गर्भिणी चासौ गौश्चेति विग्रहः। विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम्। जातिरिति किम् ?। कालाक्षी गर्भिणी।

तत्त्वबोधिनी

658 चतुष्पादो। मण्डूकप्लुत्याऽत्र `जाति'रित्यनुवर्तत इत्याह—जातिवाचीति। जातिः किम्?। `कालाक्षी गभिणी'। चतुष्पात्किम्?। ब्राआहृणी गर्भिणी। प्रत्युदाहरणे `विशेषण्'मिति समासः स्यादेव। गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः।

Satishji's सूत्र-सूचिः

TBD.