Table of Contents

<<2-1-45 —- 2-1-47>>

2-1-46 तत्र

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वात् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

713 तत्र। `तत्रे'ति शब्दस्वरूपग्रहणम्। `सप्तमी'ति `क्तेने'ति चानुवर्तते। तदाह– तत्रेत्येतदित्यादि। तत्रभुक्तमिति। समासस्वरः प्रयोजनम्। तत्रभुक्तस्येदं तात्रभुक्तमिति च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.