Table of Contents

<<2-1-44 —- 2-1-46>>

2-1-45 क्तेन अहोरात्रावयवाः

प्रथमावृत्तिः

TBD.

काशिका

अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वाह्णकृतम्। अपराह्णकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवग्रहनम् किम्? एतत् तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि। अहनि भुक्तम्। रात्रौ वृत्तम्। बहुलग्रहणात्। रात्रिवृत्तम्, सन्ध्यगर्जितम् इत्यादयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.