Table of Contents

<<2-1-25 —- 2-1-27>>

2-1-26 खट्वा क्षेपे

प्रथमावृत्तिः

TBD.

काशिका

खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वक्येन क्षेपो गम्यते। खट्वारोहणं च इह विमार्गप्रस्थानस्य उपलक्षनम्। सर्व एव अविनीतः खट्वारूढः इत्युच्यते। खट्वारुढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थितः इत्यर्थः। क्षेपे इति किम्? खट्वामारूढः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

679 खट्वा क्षेपे। क्तेनेत्यनुवर्तते। प्रत्ययग्रहणात्तदन्तविधिः। क्षेपो निन्दा। द्वितीयेति सुपेति चानुवर्तते। तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम्। खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति। खट्वारूढौ जाल्म इति। `जाल्मोऽसमीक्ष्यकारी'त्यमरः। खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः। लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति। तत्कुत इत्य आह–न हि वाक्येनेति। वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः। तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति। `खट्वा रूढ' इति समासस्तु रूढ\उfffदा निन्दां गमयति। तथाच भाष्यम्–`अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या। यस्तावदन्यथा करोति स `खट्वारूढोऽयं जाल्म'इत्युच्यते' इति। अत्र `जाल्य' इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम्।

तत्त्वबोधिनी

601 खट्वारूढ इति। `जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः। वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या। ब्राहृचर्य एव भूमिशयमार्होऽपि यः खट्वामारोहति स जाल्मः। रूढश्चायम्। तेन खट्वामारोहतु मा त.]वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते। अत एवाह–नित्येति।

Satishji's सूत्र-सूचिः

TBD.