Table of Contents

<<2-1-24 —- 2-1-26>>

2-1-25 स्वयं क्तेन

प्रथमावृत्तिः

TBD.

काशिका

स्वयम् एतदव्ययम् आत्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धो ऽनुपपन्नः इति द्वितीयाग्रहणम् उत्तरार्थम् अनुवर्तते। स्वयम् इत्येतत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति। स्वयंधौतौ पादौ। स्वयंविलीनम् आज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

697 एभ्यो णिच् स्यात्. चूर्णान्तेभ्यःऽप्रातिपदिकाद्धात्वर्थे\उ2019 इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम्. चुरादिभ्यस्तु स्वार्थे. पुगन्तेति गुणः. सनाद्यन्ता इति धातुत्वम्. तिप्शबादि. गुणायादेशौ. चोरयति..

बालमनोरमा

तत्त्वबोधिनी

600 स्वायंकृतिरिति। असति समासे कार्तिरिति स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.