Table of Contents

<<1-4-37 —- 1-4-39>>

1-4-38 क्रुधद्रुहोरुपसृष्ठयोः कर्म

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण सम्प्रदानसञ्ञायाम् प्राप्तायाम् कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोः यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तम् अभिक्रुध्यति। देवदत्तम् अभिद्रुह्यति। उपसऋष्टयोः इति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

568 क्रुधद्रुहोः। `उपसृष्टयो'रित्येतद्व्याचष्टे–सोपसर्गयोरिति। पूर्वसूत्रापवादोऽयम्। हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात् `क्रियया यमभिप्रैती'ति संप्रदानत्वस्य न प्रसक्तिः। नापि तादथ्र्यचतुर्थ्याः। क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम्। अतः शेषषष्ठ\उfffदां प्राप्ताया वाचनिकां कर्मत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.