Table of Contents

<<1-4-21 —- 1-4-23>>

1-4-22 द्व्येकयोर् द्विबचनएकवचने

प्रथमावृत्तिः

TBD.

काशिका

द्वित्वएकयोरर्थयोः द्विवचनएकवचने भवतः। एतदपि सामान्यविहितयोर् द्विवचनएकवचनयोरर्थाभिधानम्। द्वित्वे द्विवच्नं भवति। एकत्वे एकवचनं भवति। ब्राह्मणौ पठतः। ब्राह्मणः पठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

123 द्वित्वैकत्वयोरेते स्तः..

बालमनोरमा

185 द्वयेकयोः। `द्वयेकयो'रिति भावप्रधानो निर्देशः, अन्यथा `द्वयके'ष्विति स्यादित्यभिप्रेत्य व्याचष्टे–द्वित्वैकत्वयोरिति।

तत्त्वबोधिनी

154 द्वयेकयोः। इह `द्वयेक'शब्दौ सङ्ख्यापरावित्यभिप्रेत्याह–द्वित्वैकत्वयोरिति। सङ्ख्येयपरत्वे तु बहुवचनं स्यादिति भावः।

Satishji's सूत्र-सूचिः

TBD.