Table of Contents

<<1-4-19 —- 1-4-21>>

1-4-20 अयस्मयाऽदीनि छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

अयस्मयाऽदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधनात् तेन सुखेन सधुत्वम् अयस्मयाऽदीनां विधीयते। अयस्मयं वर्म। अयस्मयानि पात्राणि। क्वचिदुभयम् अपि भवति। स सुष्टुभा स ऋक्वता गणेन। पदत्वात् कुत्वं, भत्वाज् जश्त्वं न भवति। छन्दसि इति किम्? अयोमयं वर्म। आकृतिगणो ऽयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.