Table of Contents

<<1-3-91 —- 1-3-93>>

1-3-92 वृद्भ्यः स्यसनोः

प्रथमावृत्तिः

TBD.

काशिका

द्युतादिष्वेव वृतादयः पठ्यन्ते। वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्तिष्यते। अवर्तिष्यत। विवर्तिषते। वृद्ः वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्धिष्यते। अवर्धिष्यत। विवर्धिषते। स्यसमोः इति किम्? वर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

186 वृद्भ्यः। बहुवचनाद्वृतादिभ्य इति गम्यते। `शेषात्कर्तरी'त्यतः परस्मैपदमित्यनुवर्तते, `वा क्यषः' इत्यतो वेति च। तदाह– वृतादिभ्य इति।

तत्त्वबोधिनी

159 वृतादयः पञ्च।

Satishji's सूत्र-सूचिः

वृत्ति: वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च । In the context of the affix “स्य” or “सन्”, परस्मैपदम् is optionally prescribed after the five verbal roots √वृत् (वृतुँ वर्तने १. ८६२), √वृध् (वृधुँ वृद्धौ १. ८६३), √शृध् (शृधुँ शब्दकुत्सायाम् १. ८६४), √स्यन्द् (स्यन्दूँ प्रस्रवणे १. ८६५) and √कृप् (कृपूँ सामर्थ्ये १. ८६६).

उदाहरणम् – वर्त्स्यति/वर्तिष्यते derived from √वृत् (वृतुँ वर्तने १. ८६२). विवक्षा is लृँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

वृत् + लृँट् 3-3-13
= वृत् + ल् 1-3-2, 1-3-3, 1-3-9. Now as per 1-3-92, परस्मैपदम् is prescribed optionally. Let us first consider the case where परस्मैपदम् is used.
= वृत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= वृत् + ति 1-3-3, 1-3-9
= वृत् + स्य + ति 3-1-33

Example continued under 7-2-59.