Table of Contents

<<1-3-84 —- 1-3-86>>

1-3-85 विभाशा ऽकर्मकात्

प्रथमावृत्तिः

TBD.

काशिका

रमः उपातिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद् भुक्तम् औपरमति, यावद् भुक्तम् उपरमते। निवर्तते इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.