Table of Contents

<<1-3-63 —- 1-3-65>>

1-3-64 प्रौपाभ्यां युजेरयज्ञपात्रेषु

प्रथमावृत्तिः

TBD.

काशिका

युजिर् योगे स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। प्र उप इत्येवं पूर्वात् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते। अयज्ञपात्रेषु इति किम्? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि}। स्वराध्यन्तोपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तौपसृष्तातिति किम्? संयुनक्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

559 प्रोपाभ्यां। `आत्मनेपद'मिति शेषः। स्वरेति। स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः। द्वन्द्वमिति। द्वन्द्वं द्विशः, न्यञ्चि– अधोबिलानीत्यर्थ-।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.