Table of Contents

<<1-3-52 —- 1-3-54>>

1-3-53 उदश् चरः सकर्मकात्

प्रथमावृत्तिः

TBD.

काशिका

शेषात् कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच् चरतेः सकर्मकक्रियाऽवचनादात्मनेपदं भवति। गेहम् उच्चरते। कुटुम्बम् उच्चरते। गुरुवचनम् उच्चरते। उत्क्रम्य गच्छति इत्यर्थः। सकर्मकातिति किम्? वाष्पम् उच्चरति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

742 धर्ममुच्चरते. उल्लङ्घ्य गच्छतीत्यर्थः..

बालमनोरमा

550 उदश्चरः। उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.