Table of Contents

<<1-3-51 —- 1-3-53>>

1-3-52 समः प्रतिज्ञाने

प्रथमावृत्तिः

TBD.

काशिका

ग्रः इति वर्तते। संपूर्वात् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानम् अभ्युपगमः। शतं संगिरते। निर्यं शब्दं संगिरते। प्रतिज्ञाने इति किम्? सङ्गिरति ग्रासम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

549 समः प्रतिज्ञाने। गिरतेरात्मनेपदमित्यर्थः। प्रतिज्ञानम् - अभ्युपगमः। सङ्गिरति ग्रासमिति। भक्षयतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.