Table of Contents

<<1-3-37 —- 1-3-39>>

1-3-38 वृत्तिसर्गतायनेषु क्रमः

प्रथमावृत्तिः

TBD.

काशिका

शेषत् कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिश्वर्थेशु कर्मेर् धतोरात्मनेपदं भवति। वृत्तिरप्रतिबन्धः। सर्ग उत्साहः। तायनं स्फीतता। वृत्तौ तावतृक्ष्वस्य क्रमते बुद्धिः। न प्रतिहन्यते इत्यर्थः। यजुःष्वस्य क्रमते बुद्धिः। सर्गे व्याकरणाध्ययनाय क्रमते। उत्सहते इत्यर्थः। तायते अस्मिन् शास्त्रापि क्रमन्ते। स्फीतीभवन्ति इत्यर्थः। एतेषु इति किम्? अपक्रामति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

534 वृत्तिसर्ग। `आत्मनेपद'मिति शेषः। तायने उदाहरति– क्रमन्तेऽस्मिन्निति। तायनं = वृद्धिः। तदाह– स्फीतानीति।

तत्त्वबोधिनी

452 वृत्तिसर्ग। तायृ सन्तानपालनयोः। तायनं स्फीतता।तदाह– स्फीतानीति। प्रवृद्धानीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.