Table of Contents

<<1-3-17 —- 1-3-19>>

1-3-18 परिव्यवेभ्यः क्रियः

प्रथमावृत्तिः

TBD.

काशिका

डुक्रिञ् द्रव्यविनिमये। ञित्वात् कर्त्रभिप्राये क्रियाफले सिद्धम् आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। परिक्रीणीते। विक्रीणीते। अवक्रीणीते। पर्यादय उपसर्गा गृह्यन्ते तेन इह न भवति, वहुवि क्रीणाति वनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

737 परिक्रीणीते. विक्रीणीते. अवक्रीणीते..

बालमनोरमा

509 परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः। ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह– अकत्र्रभिप्रायार्थमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.