Table of Contents

<<1-2-67 —- 1-2-69>>

1-2-68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

यथा सङ्ख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्यम्। स्वस्रा सहवचने भ्रातृशब्दः शिष्यते। भ्राता च स्वसा च भ्रातरौ। दुहित्रा सहवचने पुत्रशब्दः शिष्यते। पुत्रश्च दुहित च पुत्रौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

921 भ्रातृपुत्रौ। स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपत्रौ शिष्यते। स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.