Table of Contents

<<1-2-5 —- 1-2-7>>

1-2-6 इन्धिभवतिभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

इन्धि भवति इत्येताभ्यां परो लिट् प्रत्ययः किड् भवति। समीधे दस्यु हन्तमम्। पुत्र ईधे अथर्वणः। भवतेः खल्वपि बभूव। बभूविथ। इन्धेः संयोगर्थं ग्रहणम्। भवतेः पिदर्थम्। अत्रैष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम्। श्रेथतुः, श्रेथुः। ग्रेथतुः, ग्रेथुः। देभतुः, देभुः। परिषस्वजे, परिषस्वजाते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.