Table of Contents

<<1-2-15 —- 1-2-17>>

1-2-16 विभाषाउपयमने

प्रथमावृत्तिः

TBD.

काशिका

यमः सिजात्मनेपदेषु इति वर्तते। यमेर् धातोः उपयमने वर्तमानात् परः सिच्प्रत्ययओ विभाषा किद् भवति आत्मनेपदेषु परतः। उपायत कन्याम्, उपायंस्त कन्याम्। उपायत भार्याम्, उपायंस्त भार्याम्। उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणिग्रहणम् इत्यर्थः। उपाद्यमः स्वकरणे 1-3-56 इत्यात्मनेपदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.