Table of Contents

<<1-2-13 —- 1-2-15>>

1-2-14 हनः सिच्

प्रथमावृत्तिः

TBD.

काशिका

हन्तेर् धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वादनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्। उत्तरत्रानुवृत्तिर् मा भूत्। अत्मनेपदग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु परस्मैपदे हन्तेर् वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं न अस्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

521 हनः सिच्। `कित्स्या'दिति शेषपूरणम्। `असंयोगाल्लिट्कि'दित्यतस्तदनुवृत्तेरिति भावः। हनधातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति। `अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते—

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.