Table of Contents

<<1-1-73 —- 1-1-75>>

1-1-74 त्यदादीनि च

प्रथमावृत्तिः

TBD.

काशिका

यस्य अचाम् आदिग्रहणम् उत्तरार्थम् अनुवर्तते। इह तु न सम्बध्यते। त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति। त्यदीयम्। तदीयम्। एतदीयम्। इदमीयम्। अदसीयम्। त्वदीयम्। त्वादायनिः। मदीयम्। मादायनिः। भवतीयम्। किमीयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1079 वृद्धसंज्ञानि स्युः..

बालमनोरमा

1317 त्यदादीनि च। शेष पूरणेन सूत्रं व्याचष्टे–वृद्धसंज्ञानि स्युरिति। आदेरचो वृद्धिसंज्ञकत्वाऽभावादारम्भः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.