Table of Contents

<<8-4-49 —- 8-4-51>>

8-4-50 त्रिप्रभृतिषु शाकटायनस्य

प्रथमावृत्तिः

TBD.

काशिका

त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्य मतेन द्वित्वं न भवति। इन्द्रः। चन्द्रः। उष्ट्रः। राष्ट्रम्। भ्राष्ट्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

58 त्रिप्रभृतिषु शाकटायनस्य। त्रिचतुरादिषु हल्षु संयुक्तेषु #आद्यस्याऽचः परस्य यरो द्वित्वं शाकटायनमते। मतान्तरे तु नेत्यर्थः। इन्द्र इति नकारस्य द्वित्वविकल्पः। राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.