Table of Contents

<<8-4-42 —- 8-4-44>>

8-4-43 तोः षि

प्रथमावृत्तिः

TBD.

काशिका

न इति वर्तते। तवर्गस्य षकारे यदुक्तं तन् न भवति। अग्निचित्षण्डे। भवान्षण्डे। महान्षण्डे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

66 न ष्टुत्वम्. सन्षष्ठः..

बालमनोरमा

116 तेः षि। ष्टुरिति नेति चानुवर्तते। तदाह–तवर्गस्येति। सन्षष्ठ इति। अत्र नकारस्य षकारयोगात् टुत्वं प्राप्तं निषिध्यते। अस्मादेव ज्ञापकात् ष्टुना ष्टुरित्यत्र ष्टुना योगे इत्यत्र यथासंख्यं नेति विज्ञायते। `झलाञ्जशोऽन्ते' इत्यच्सन्धिनिरूपणे प्रसङ्गादुपन्यस्तम्। हल्सन्धिप्रस्तावे पुनस्तदुपन्यासः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.