Table of Contents

<<8-4-22 —- 8-4-24>>

8-4-23 वमोर् वा

प्रथमावृत्तिः

TBD.

काशिका

हन्तेः इति वर्तते। वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान् निमित्तादुत्तरस्य वा णकारादेशो भवति। प्रहण्वः, प्रहन्वः। परिहण्वः, परिहन्वः। प्रहण्मः, प्रहन्मः। परिहण्मः, परिहन्मः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

260 वमोर्वा। `उपसर्गादसमासेऽपी'त्यतः उपसर्गादित्यनुवर्तते। `रषाभ्यां नो णः' इति सूत्रमनुवर्तते। `हन्तेरत्पूर्वस्ये'त्यतो `हन्ते'रिति। तदाह– - उपसर्गस्यान्निमित्तादिति। णलि जहानेति स्तिते आह–हो हन्तेरिति। `अभ्यासाच्चे'त्यपेक्षयाऽस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः। जघ्नतुरिति। `गमहने'त्युपधालोपे `हो हन्ते'रिति कुत्वम्। थलि भारद्वाजनियमादिड्विकल्पे जहनिथ जहन् थ, इति स्थिते ञ्णित्प्रत्ययपरत्वाऽभावान्नकारपरत्वाऽभावाच्च `हो हन्ते'रिति कुत्वाऽप्राप्तौ।

तत्त्वबोधिनी

229 जघान जघ्नतुरिति। यद्यप्यत्र `अभ्यासाच्चे'त्यस्यापि प्रवृत्तिरस्ति तत्राप्यन्तरङ्गत्वात् `हो हन्ते'रित्युपन्यस्तम्।

Satishji's सूत्र-सूचिः

TBD.