Table of Contents

<<8-3-8 —- 8-3-10>>

8-3-9 दीर्घादटि समानपादे

प्रथमावृत्तिः

TBD.

काशिका

नः इत्यनुवरते। दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुः भवति अटि परतः, तौ चेन् निमित्तनिमित्तिनौ समानपादे भवतः। ऋक्षु इति प्रकृतत्वादृक्पादः इह गृह्यते। परिधींरति। देवाँ अच्छा दीद्यत् महाँ इन्द्रो य ओजसा। दीर्घातिति किम्? अहन्न्नहिम्। अटि इति किम्? इभ्यान् क्षत्रियान्। समनपादे इति किम्? यातुधानानुपस्पृशः। उभयथा इत्येव, आदित्यान् हवामहे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.