Table of Contents

<<8-3-79 —- 8-3-81>>

8-3-80 समासे ऽङ्गुलेः सङ्गः

प्रथमावृत्तिः

TBD.

काशिका

सङ्गसकारस्य अङ्गुलेः उत्तरस्य मूर्धन्य आदेशो भवति समासे। अङ्गुलेः सङ्गः अङ्गुलिषङ्गः। अङ्गुलिषङ्गा यवागूः। अङ्गुलिषङ्गो गाः सादयति। समासे इति किम्? अङ्गुलेः सङ्गं पश्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1004 समासेऽङ्गुलेः सङ्गः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.