Table of Contents

<<8-3-48 —- 8-3-50>>

8-3-49 छन्दसि वा ऽप्राऽम्रेडितयोः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये विसर्जनीयस्य वा सकारादेशोः भवति कुप्वोः परतः, प्रशब्दम् आमेर्दितं च वर्जयित्वा। अयःपात्रम्, अयस्पात्रम्। विश्वतःपात्रम्, विश्क्तस्पात्रम्। उरुणःकारः, उरुणस्कारः। अप्राम्रेडितयोः इति किम्? अग्निः प्रविद्वान्। परुषः परुषस्परि। सूर्यरश्मिर्हरिकेशः पुरस्तात्, स नः पावक इत्येवम् आदिषु सर्वे विषयश्छन्दसि विकल्प्यन्ते इति सत्वं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.