Table of Contents

<<8-3-116 —- 8-4-1>>

8-3-117 निव्यभिभ्यो ऽड्व्यवाये वा छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा। न्यषीदत् पिता नः, न्यसीदत्। व्यषीदत् पिता नः, व्यसीदत्। अभ्यषीदत्, अभ्यसीदत्। सदिष्वञ्जोरिति तदिह न अनुवर्तते। सामान्येन एव तद्वचनम्। व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति। इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः। अष्टमाध्यायस्य चतुर्थः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

354 सुनोतेः स्यसनोः। `अपदान्तस्य मूर्धन्यःर' इत्यधिकृतम्। `न रपरे'त्यतो नेत्यनुवर्तते. तादह–षो न स्यादिति। स्ये उदाहरति– विसोष्यतीति। अत्र `उपसर्गात्सुनोती'ति प्राप्तः षो न भवति। सनि तु `अभिसुसू'रित्युदाहरणम्। षुञः सनि द्वित्वे अभिसुसूसेति ससन्तात्क्विपि अतो लोपे अभिसुसूसित्यस्मात्सोर्हल्ङ्यादिलोपे सस्य रुत्वे `र्वोरुपधायाः' इति दीर्घे रेफस्य विसर्गः। सुसूषतीति तु नोदाहरणं, `स्तौतिण्योरेव षण्यभ्यासा'दिति नियमादेव षत्वाऽभावसिद्धेरित्यलम्। षिञ् बन्धने इति। षोपदेशः, अनिट् च। षुञ इव रूपाणि। विसिनोतीति। `सात्पदाद्यो'रिति षत्वनिषेधः। `उपसर्गात्सुनोती'ति तु न षः, सुनोतत्यादिष्वनन्तर्भावादिति भावः। सिषायेति। णलि वृद्धावायादेशः। अतुसादौ `एरनेकाचः' इति यण्। सिष्यतुरित्यादि। लटस्तङ्याह– सिष्ये इति। सिषि ए इति स्थिते `एरनेकाच' इति यणिति भावः। सिष्याते सिष्यिरे इत्यादि। असैषीत्। षिञ् निशाने इति। षिञ्वत्। डु मिञ् प्रक्षेपणे इति। मिनोति। उपदेशे एजन्तत्वाऽभावादात्त्वे अप्राप्ते आह– मीनातिमिनोतीत्यात्त्वमिति। `एज्विषये अशिती'ति शेषः। ममाविति। आत्त्वे कृते णल औत्वमिति भावः। अतुसादावेज्विषयत्वाऽभाव#आन्नात्त्वम्। `एरनेकाचः' इतियण्। मिम्यतुः। मिम्युः। भारद्वाजनियमात्थलि वेडिति मत्वा आह– ममिथ ममाथेति। थलः पित्त्वेन अकित्त्वादेज्विषयत्वम्। इट्पक्षे `आतो लोपः' इति भावः। मिम्यथुः मिम्य। ममौ मिम्यिव मिम्यिम। लिटस्तङ्याह– मिम्ये इति। एशः कित्त्वादेज्विषयत्वाऽभावाच्च नात्त्वमिति भावः। मिम्याते मिम्यिरे। मिम्यिषे मिम्याथे [मिम्यिढ्वे] मिम्यिध्वे।मिम्ये मिम्यिवहे मिम्यिमहे। मातेति। एज्विषयत्वादशित्त्वाच्च आत्त्वमिति भावः। मास्यि मास्यते। सार्वधातुकेषु षुञ्वत्। मीयादिति। आशीर्लिङि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाऽभावादात्त्वाऽभावे `अकृत्सार्वधातुके'ति दीर्घ इति भावः। अमासाताम् अमासात इत्यादि। चिञ् चयने इति। चयनं = रचना। अनिट्। सार्वधातुके षुञ्वद्रूपाणि। प्रणिचिनोतीति। `\त्नेर्गदे'ति णत्वमिति भावः।

तत्त्वबोधिनी

309 सुनोतेः स्यसनोः। `न रपरे' त्यस्मान्नेत्यनुवर्तनादाह– षो न स्यादिति॥ सनि तु अभिसुसूः। सन्नन्तादस्मात्क्विप्यतो लोपे रुत्वे कृते दीर्घः। सुसूषतीत्येतत्तु नोदाहरणं, `स्तौतिण्योरेव षणी'ति नियमेनैव षत्वाऽभावसिद्धेः। एतच्च काशिकायां स्पष्टम्। चिञ्। चयनं रचनाविशेषः।

Satishji's सूत्र-सूचिः

TBD.