Table of Contents

<<8-3-101 —- 8-3-103>>

8-3-102 युजुष्येकेषाम्

प्रथमावृत्तिः

TBD.

काशिका

यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषाम् आचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति। अर्चिर्भिष्ट्वम्, अर्चिर्भिस्त्वम्। अग्निष्टे ऽग्रम्, अग्निस्ते ऽग्रम्। अग्निष्टत्, अग्निस्तत्। अर्चिर्भिष्टतक्षुः अर्चिर्भिस्ततक्षुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

208 निसस्तपता। `मूर्धन्य'इत्यनुवर्तमाने फलितमाह– षः स्यादिति। आसेवने तु- - निस्तपति। पुनः पुनस्तपतीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.