Table of Contents

<<8-2-94 —- 8-2-96>>

8-2-95 आम्रेडितं भर्त्सने

प्रथमावृत्तिः

TBD.

काशिका

वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनम् उक्तम्, तस्य आम्रेडितं प्लवते। चौर चौर3, वृषल वृषल3, दस्यो दस्यो3, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा। भर्त्सने पर्यायेण इति वक्तव्यम्। चौर3 चौर, चौर चौर3। तदर्थम् आम्रेडितग्रहणम् द्विरुक्तोपलक्षणार्थं वर्णयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.