Table of Contents

<<8-2-93 —- 8-2-95>>

8-2-94 निगृह्यानुयोगे च

प्रथमावृत्तिः

TBD.

काशिका

स्वमतात् प्रच्यावनं निग्रहः। अनुयोगः तस्य मतस्य आविष्करणम्। तत्र निगृह्यानुयोगे यद् वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा। अनित्यः शब्दः इति केनचित् प्रतिज्ञातम्, तम् उपालिप्सुः उपपतिभिर् निगृह्य सभ्यसूयम् अनुयुङ्क्ते, अनित्यः शब्द इत्यात्थ3, अनित्यः शब्द इत्यात्थ। अद्य श्राद्धम् इत्यात्थ3, अद्य श्राद्धम् इत्यात्थ। अद्यामावास्य इत्यात्थ3, अद्यामावास्य इत्यात्थ। अद्य अमावास्या इत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवम् अनुयुज्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.