Table of Contents

<<8-2-86 —- 8-2-88>>

8-2-87 ओम् अभ्यादाने

प्रथमावृत्तिः

TBD.

काशिका

अभ्यादानं प्रारम्भः, तत्र यः ओंशब्दः तस्य प्लुतो भवति। ओ3म् अग्निमील्ले पुरोहितम्। अभ्यादाने इत् किम्? ओम् इत्येतदक्षरम् उद्गीथम् उपासीत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.