Table of Contents

<<8-2-21 —- 8-2-23>>

8-2-22 परेश् च घाङ्कयोः

प्रथमावृत्तिः

TBD.

काशिका

परि इत्येतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति। परिघः परिघः। पर्यङ्कः, पल्यङ्कः। घ इति स्वरूपग्रहणम् अत्रेष्यते, न तरप्तमपौ इति। योगे चेति वक्तव्यम्। परियोगः, पलियोगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.