Table of Contents

<<8-1-47 —- 8-1-49>>

8-1-48 किंवृत्तं च चिदुत्तरम्

प्रथमावृत्तिः

TBD.

काशिका

किमो वृत्तं किंवृत्तम्। किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ। तत् किंवृत्तं चिदुत्तरम् अविद्यमानपूर्वं यत् तेन युक्तं तिङन्तं नानुदात्तम् भवति। कश्चिद् भुङ्क्ते। कश्चिद् भोजयति। कश्चिदधीते। केनचित् करोति। कस्मैचिद् ददाति। कतरश्चित् करोति। कतमश्चिद् भुङ्क्ते। चिदुत्तरम् इति किम्? को भुङ्क्ते। अपूर्वम् इत्येव, देवदत्तः किञ्चित् पठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.