Table of Contents

<<8-1-35 —- 8-1-37>>

8-1-36 यावद्यथाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

यावत् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यावद् भुङ्क्ते। यथा भुङ्क्ते। यावदधीते। यथा अधीते। देवदत्तः पचति यावत्। देवदत्तः पचति यथा। परेण अपि योगे भवति प्रतिषेधः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.