Table of Contents

<<8-1-33 —- 8-1-35>>

8-1-34 हि च

प्रथमावृत्तिः

TBD.

काशिका

हि इत्यनेन युक्तं तिङन्तम् अप्रातिलोम्ये नानुदात्तं भवति। स हि कुरु। स हि पच। स हि पठ। अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.