Table of Contents

<<8-1-13 —- 8-1-15>>

8-1-14 यथास्वे यथायथम्

प्रथमावृत्तिः

TBD.

काशिका

यो य आत्मा, यद् यदात्मीयम्, तत्तद्, यथास्वम्, तस्मिन् यथायथम् इति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्थाः यथायथम्। यथास्वभावम् इत्यर्थः। सर्वेषां तु यथायथं यथात्मीयम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

यथास्वे यथायथम्। वीप्सायामिति। कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम्। स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः। कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात्। स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची। इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह–द्वे इति। `स्त' इति शेषः। निपातनादिति भावः। न च `नित्यवीप्सयो'रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात्। अन्यथा `सर्वो घटः' इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः। क्लीबत्वमिति। `यथा-यथा इति समुदायस्ये'ति शेषः। अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः। एवं च कृत्तद्वित्वस्य नपुंसकह्यस्वत्वं च फलितम्। यथायथं ज्ञातेति। अत्र `ज्ञाते'ति तृन्नन्तम्। `तद्योगे `न लोके'ति षष्ठीनिषेधात्कर्मणि द्वितीया। तृजन्तत्वे तु `यथायथस्य ज्ञाते'त्येव।

तत्त्वबोधिनी

1598 यीऽयमात्मेत्यादि। आत्मात्मीययोरपि स्वशब्दवाच्यत्वात्। यथायथमिति। `न लोके'त्यनेन कृद्योगषष्ठीनिषेघः, ज्ञातेत्यस्य तृन्नन्तत्वात्। `यो य आत्मा'इत्यर्ते विद्यमानयथायथशब्दस्यार्थमाह—यतास्वभावमिति। `आत्मा यत्नो धृतिर्बुद्धिः स्वबावो ब्राहृ वष्र्म चे'त्यमरः।

Satishji's सूत्र-सूचिः

TBD.