Table of Contents

<<7-4-90 —- 7-4-92>>

7-4-91 रुग्रिकौ च लुकि

प्रथमावृत्तिः

TBD.

काशिका

यङ्लुकि ऋदुपधस्य अङ्गस्य यो ऽभ्यासस् तस्य रुग्रिकौ आगमौ भवतः, चकाराद् रीक् च। नर्नर्ति, नरिनर्ति, नरीनर्ति। वर्वर्ति, वरिवर्ति, वरीवर्ति। उकारः उच्चारणार्थः। मर्मृज्यमानास इत्युपसङ्ख्यानम्। मर्मृज्यते। मर्मृज्यमानासः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

411 रुग्रिकौ च। चकारेण रीगृदुपधस्य' इत्यतो रीगनुकृष्यते। रुक उकार उच्चारणार्थः।

Satishji's सूत्र-सूचिः

वृत्तिः ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि । When followed by a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of a verbal root having a penultimate ऋकारः takes the augments “रुक्” and “रिक्” also in addition to “रीक्”।

उदाहरणम् – पुनः पुनर्भृशं वा वर्तते = वर्वर्ति/वरिवर्ति/वरीवर्ति – is a frequentative/intensive form derived from √वृत् (वृतुँ वर्तने १. ८६२)

The विवक्षा is लँट्, कर्तरि, यङ्लुगन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
वृत् + यङ् 3-1-22
= वृत् 2-4-74, 1-1-61
= वृत् वृत् 6-1-9 with the help of 1-1-62
= वर् त् वृत् 7-4-66, 1-1-51
= व वृत् 7-4-60

Let us first consider the case when the optional “रुक्” augment applies by 7-4-91
= व रुक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment “रुक्” has been added to the अभ्यासः।
= व र् वृत् 1-3-3, 1-3-9. Note: The उकारः in “रुक्” is उच्चारणार्थः।
= वर्वृत् ।

Next let us consider the case when the optional “रिक्” augment applies by 7-4-91
व वृत्
= व रिक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment “रिक्” has been added to the अभ्यासः।
= व रि वृत् 1-3-3, 1-3-9
= वरिवृत् ।

Lastly let us consider the case when the optional “रीक्” augment applies by 7-4-91
व वृत्
= व रीक् वृत् 7-4-91, 1-1-46
Note: 7-4-83 does not apply here because the कित् augment “रीक्” has been added to the अभ्यासः।
= व री वृत् 1-3-3, 1-3-9
= वरीवृत् ।

“वर्वृत्/वरिवृत्/वरीवृत्” gets the धातु-सञ्ज्ञा by 3-1-32 with the help of the परिभाषा “एकदेशविकृतमनन्यवत्” – A thing is called or taken as that very thing although it is lacking in a part.
Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च is placed in the धातु-पाठः (in the अदादि-गणः)।

वर्वृत्/वरिवृत्/वरीवृत् + लँट् 3-2-123
= वर्वृत्/वरिवृत्/वरीवृत् + ल् 1-3-2, 1-3-3, 1-3-9
= वर्वृत्/वरिवृत्/वरीवृत् + तिप् 3-4-78, परस्मैपदम् is used as per the गणसूत्रम् “चर्करीतं च।”
= वर्वृत्/वरिवृत्/वरीवृत् + ति 1-3-3, 1-3-9
= वर्वृत्/वरिवृत्/वरीवृत् + शप् + ति 3-1-68. Note: As per the गणसूत्रम् “चर्करीतं च” the धातुः “वर्वृत्/वरिवृत्/वरीवृत्” is considered to belong to अदादि-गणः। This allows 2-4-72 to apply in the next step.
= वर्वृत्/वरिवृत्/वरीवृत् + ति 2-4-72

“ईट्”-अभावपक्षे।
= वर्वर् त्/वरिवर् त्/वरीवर् त् + ति 7-3-86, 1-1-51
= वर्वर्त्ति/वरिवर्त्ति/वरीवर्त्ति or वर्वर्ति/वरिवर्ति/वरीवर्ति 8-4-65

“ईट्”-पक्षे by 7-3-94
= वर्वृत्/वरिवृत्/वरीवृत् + ईट् ति 7-3-94, 1-1-46
= वर्वृत्/वरिवृत्/वरीवृत् + ई ति 1-3-3, 1-3-9. Note: 7-3-87 stops 7-3-86
= वर्वृतीति/वरिवृतीति/वरीवृतीति