Table of Contents

<<7-4-85 —- 7-4-87>>

7-4-86 जपजभदहदशभञ्जपशां च

प्रथमावृत्तिः

TBD.

काशिका

जप जभ दह दश भञ्ज पश इत्येतेषाम् अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। जञ्जप्यते जञ्जपीति। जभ जञ्जभ्यते। जञ्जभीति। दह दन्दह्यते। दन्दहीति। दश दन्दश्यते। दन्दशीति दश इति दंशिः अयं नकारलोपार्थम् एव निर्दिष्टः। तेन यङ्लुक्यपि नकारलोपो भवति। भञ्ज बम्भज्यते। बम्भञ्जीति। पश इति सौत्रो धातुः पम्पश्यते। पम्पशीति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः। When followed by either the affix “यङ्” or a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment “नुक्”।

Example continued from 3-1-24
द दह्य
= दंदह्य 7-4-86, 1-1-46. Note: नुकानुस्वारो लक्ष्यते।
Note: 7-4-83 does not apply here because the कित् augment “नुक्” has been added to the अभ्यासः।
= दन्दह्य/दंदह्य । 8-4-59. Note: वार्तिकम् under 7-4-85, पदान्तवच्चेति वक्तव्यम् lets us apply 8-4-59 here.

“दन्दह्य/दंदह्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
दन्दह्य/दंदह्य + लँट् 3-2-123 = दन्दह्य/दंदह्य + त 3-4-78, 1-3-12 = दन्दह्यते/दंदह्यते