Table of Contents

<<7-4-81 —- 7-4-83>>

7-4-82 गुणो यङ्लुकोः

प्रथमावृत्तिः

TBD.

काशिका

यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि जोहवीति। यगो वा इति इड्विकल्पः। चोक्रुशीति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

715 अभ्यासस्य गुणो यङि यङ्लुकि च परतः. ङिदन्तत्वादात्मनेपदम्. पुनः पुनरतिशयेन वा भवति बोभूयते. बोभूयाञ्चक्रे. अबोभूयिष्ट..

बालमनोरमा

तत्त्वबोधिनी

397 ब्राउवो वचिरित्यादीति। वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः। धातुग्रहणाऽभावे धिगित्यव्ययादपि स्यात्तस्य क्रियावाचित्वादेकाच्त्वाच्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः।

Satishji's सूत्र-सूचिः

वृत्तिः अभ्यासस्य गुणो यङि यङ्लुकि च परतः । The (ending इक्) letter of a reduplicate (अभ्यासः) takes a गुणः substitute when followed by either the affix “यङ्” or a लुक् elided affix “यङ्”। Note: As per the परिभाषा-सूत्रम् 1-1-3 इको गुणवृद्धी, the गुणः substitute prescribed by 7-4-82 applies only to a इक् letter. As per परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending (इक्) letter takes the गुणः substitute.

Example continued from 3-1-22

भु भूय
= भोभूय 7-4-82, 1-1-3, 1-1-52
= बोभूय 8-4-54

“बोभूय” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
बोभूय + लँट् 3-2-123
= बोभूय + ल् 1-3-2, 1-3-3, 1-3-9
= बोभूय + त 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-12
= बोभूय + ते 3-4-79
= बोभूय + शप् + ते 3-1-68
= बोभूय + अ + ते 1-3-3, 1-3-8, 1-3-9
= बोभूयते 6-1-97