Table of Contents

<<7-4-4 —- 7-4-6>>

7-4-5 तिष्ठतेरित्

प्रथमावृत्तिः

TBD.

काशिका

तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति। अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

706 उपधाया इदादेशः स्याच्चङ्परे णौ. अतिष्ठिपत्.. घट चेष्टायाम्..

बालमनोरमा

416 तिष्ठतेरित्। `णौ चङ्युपधायाः' इत्यनुवर्तते। तदाह – उपधाया इति।

तत्त्वबोधिनी

364 तिष्ठतेरित्। तकारो मन्दप्रयोजनः। श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः। अतास्थपत्। लटि– तास्थापयतीति तास्थापेति।

Satishji's सूत्र-सूचिः

वृत्ति: उपधाया इदादेशः स्याच्चङ्परे णौ । When followed by the affix णिच् which itself is followed by the affix “चङ्”, the penultimate vowel of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes इकारः as a substitute.

उदाहरणम् – अतिष्ठिपत्/अतिष्ठिपत derived from √स्था (ष्ठा गतिनिवृत्तौ १. १०७७). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

ष्ठा गतिनिवृत्तौ १. १०७७ = स्था (6-1-64, “निमित्तापाये नैमित्तिकस्याप्यपाय:”)।

स्था + णिच् 3-1-26
= स्था + इ 1-3-3, 1-3-7, 1-3-9
= स्था पुक् + इ 7-3-36, 1-1-46
= स्थाप् + इ 1-3-3, 1-3-9. Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= स्थापि । “स्थापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

स्थापि + लुँङ् 3-2-110
= स्थापि + ल् 1-3-2, 1-3-3, 1-3-9
= स्थापि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= स्थापि + ति 1-3-3, 1-3-9
= स्थापि + त् 3-4-100
= स्थापि + च्लि + त् 3-1-43
= स्थापि + चङ् + त् 3-1-48
= स्थापि + अ + त् 1-3-3, 1-3-7, 1-3-9
= स्थिपि + अ + त् 7-4-5
= स्थिप् स्थिपि + अ + त् 6-1-11
= थि स्थिपि + अ + त् 7-4-61
= ति स्थिपि + अ + त् 8-4-54
= ति स्थिप् + अ + त् 6-4-51
= अट् ति स्थिप् + अ + त् 6-4-71, 1-1-46
= अ ति स्थिप् + अ + त् 1-3-3, 1-3-9
= अ ति ष्थि प् + अ + त् 8-3-59
= अतिष्ठिपत् 8-4-41

Similarly अतिष्ठिपत when a आत्मनेपदम् affix is used by 1-3-74.