Table of Contents

<<7-4-38 —- 7-4-40>>

7-4-39 कव्यधवरपृतनस्यर्चि लोपः

प्रथमावृत्तिः

TBD.

काशिका

कवि अध्वर पृतना इत्येतेषाम् अङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर अध्वर्यन्तः। पृतना पृतन्यन्तः तिष्ठन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.