Table of Contents

<<7-2-75 —- 7-2-77>>

7-2-76 रुदादिभ्यः सार्वधातुके

प्रथमावृत्तिः

TBD.

काशिका

रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति। रुद् रोदिति। स्वप् र्वपिति। श्वस् श्वसिति। अन् प्राणिति। जक्ष् जक्षिति। पञ्चभ्यः इत्येव, जागर्ति। सार्वधातुके इति किम्? स्वप्ता। वलादेः इत्येव, रुदन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

305 रुदादिभ्यः। इड्वलादेरित्यनुवृतिं?त मत्वाह– वलादेरिति. रुदित इति। ङित्त्वान्न गुणः। रुदन्ति। रोदिषि रुदिथः रुदिथ। रोदिमि रुदिवः रुदिमः। रुरोद रुरुदतुः। [रुरुदुः] रुरोदिथ। [रुरुदथुः। रुरुद। रुरोद]।रुरुदिव रुरुदिम। रोदिता। रोदिष्यति। रोदितु–रुदितात् रुदिताम् रुदन्तु। रुदि हि इति स्थिते `हुझल्भ्यः' इति धित्वमाशङ्क्य आह– हौ परत्वादिति। रुदिहीति। हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः। रुदितात् रुदितम् रुदित। रोदानि रोदाव रोदाम।

तत्त्वबोधिनी

264 वलादेः सार्वधातुकस्येति। वलादेः किम् ?। रुदन्ति। सार्वधातुके किम् ?। स्वप्ता। धित्वं नेति। सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्यादेशयोरिकार उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः।

Satishji's सूत्र-सूचिः

TBD.